શિવ તાંડવ સ્તોત્રમ્
જટાટવીગલજ્જલપ્રવાહપાવિતસ્થલે
ગલેવલંબ્ય લંબિતાં ભુજંગતુંગમાલિકામ્ ।
ડમડ્ડમડ્ડમડ્ડમન્નિનાદવડ્ડમર્વયં
ચકાર ચંડતાંડવં તનોતુ નઃ શિવઃ શિવમ્ ॥ 1 ॥
જટાકટાહસંભ્રમભ્રમન્નિલિંપનિર્ઝરી-
-વિલોલવીચિવલ્લરીવિરાજમાનમૂર્ધનિ ।
ધગદ્ધગદ્ધગજ્જ્વલલ્લલાટપટ્ટપાવકે
કિશોરચંદ્રશેખરે રતિઃ પ્રતિક્ષણં મમ ॥ 2 ॥
ધરાધરેંદ્રનંદિનીવિલાસબંધુબંધુર
સ્ફુરદ્દિગંતસંતતિપ્રમોદમાનમાનસે ।
કૃપાકટાક્ષધોરણીનિરુદ્ધદુર્ધરાપદિ
ક્વચિદ્દિગંબરે મનો વિનોદમેતુ વસ્તુનિ ॥ 3 ॥
જટાભુજંગપિંગળસ્ફુરત્ફણામણિપ્રભા
કદંબકુંકુમદ્રવપ્રલિપ્તદિગ્વધૂમુખે ।
મદાંધસિંધુરસ્ફુરત્ત્વગુત્તરીયમેદુરે
મનો વિનોદમદ્ભુતં બિભર્તુ ભૂતભર્તરિ ॥ 4 ॥
સહસ્રલોચનપ્રભૃત્યશેષલેખશેખર
પ્રસૂનધૂળિધોરણી વિધૂસરાંઘ્રિપીઠભૂઃ ।
ભુજંગરાજમાલયા નિબદ્ધજાટજૂટક
શ્રિયૈ ચિરાય જાયતાં ચકોરબંધુશેખરઃ ॥ 5 ॥
લલાટચત્વરજ્વલદ્ધનંજયસ્ફુલિંગભા-
-નિપીતપંચસાયકં નમન્નિલિંપનાયકમ્ ।
સુધામયૂખલેખયા વિરાજમાનશેખરં
મહાકપાલિસંપદેશિરોજટાલમસ્તુ નઃ ॥ 6 ॥
કરાલફાલપટ્ટિકાધગદ્ધગદ્ધગજ્જ્વલ-
દ્ધનંજયાધરીકૃતપ્રચંડપંચસાયકે ।
ધરાધરેંદ્રનંદિનીકુચાગ્રચિત્રપત્રક-
-પ્રકલ્પનૈકશિલ્પિનિ ત્રિલોચને મતિર્મમ ॥ 7 ॥
નવીનમેઘમંડલી નિરુદ્ધદુર્ધરસ્ફુરત્-
કુહૂનિશીથિનીતમઃ પ્રબંધબંધુકંધરઃ ।
નિલિંપનિર્ઝરીધરસ્તનોતુ કૃત્તિસિંધુરઃ
કળાનિધાનબંધુરઃ શ્રિયં જગદ્ધુરંધરઃ ॥ 8 ॥
પ્રફુલ્લનીલપંકજપ્રપંચકાલિમપ્રભા-
-વિલંબિકંઠકંદલીરુચિપ્રબદ્ધકંધરમ્ ।
સ્મરચ્છિદં પુરચ્છિદં ભવચ્છિદં મખચ્છિદં
ગજચ્છિદાંધકચ્છિદં તમંતકચ્છિદં ભજે ॥ 9 ॥
અગર્વસર્વમંગળાકળાકદંબમંજરી
રસપ્રવાહમાધુરી વિજૃંભણામધુવ્રતમ્ ।
સ્મરાંતકં પુરાંતકં ભવાંતકં મખાંતકં
ગજાંતકાંધકાંતકં તમંતકાંતકં ભજે ॥ 10 ॥
જયત્વદભ્રવિભ્રમભ્રમદ્ભુજંગમશ્વસ-
-દ્વિનિર્ગમત્ક્રમસ્ફુરત્કરાલફાલહવ્યવાટ્ ।
ધિમિદ્ધિમિદ્ધિમિધ્વનન્મૃદંગતુંગમંગળ
ધ્વનિક્રમપ્રવર્તિત પ્રચંડતાંડવઃ શિવઃ ॥ 11 ॥
દૃષદ્વિચિત્રતલ્પયોર્ભુજંગમૌક્તિકસ્રજોર્-
-ગરિષ્ઠરત્નલોષ્ઠયોઃ સુહૃદ્વિપક્ષપક્ષયોઃ ।
તૃષ્ણારવિંદચક્ષુષોઃ પ્રજામહીમહેંદ્રયોઃ
સમં પ્રવર્તયન્મનઃ કદા સદાશિવં ભજે ॥ 12 ॥
કદા નિલિંપનિર્ઝરીનિકુંજકોટરે વસન્
વિમુક્તદુર્મતિઃ સદા શિરઃસ્થમંજલિં વહન્ ।
વિમુક્તલોલલોચનો લલાટફાલલગ્નકઃ
શિવેતિ મંત્રમુચ્ચરન્ સદા સુખી ભવામ્યહમ્ ॥ 13 ॥
ઇમં હિ નિત્યમેવમુક્તમુત્તમોત્તમં સ્તવં
પઠન્સ્મરન્બ્રુવન્નરો વિશુદ્ધિમેતિસંતતમ્ ।
હરે ગુરૌ સુભક્તિમાશુ યાતિ નાન્યથા ગતિં
વિમોહનં હિ દેહિનાં સુશંકરસ્ય ચિંતનમ્ ॥ 14 ॥
પૂજાવસાનસમયે દશવક્ત્રગીતં યઃ
શંભુપૂજનપરં પઠતિ પ્રદોષે ।
તસ્ય સ્થિરાં રથગજેંદ્રતુરંગયુક્તાં
લક્ષ્મીં સદૈવ સુમુખિં પ્રદદાતિ શંભુઃ ॥ 15 ॥
शिव तांडव स्तोत्र
जटाटवीगलज्जलप्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥॥
जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी
विलोलवीचिवल्लरीविराजमानमूर्धनि ।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥॥
धराधरेन्द्रनंदिनीविलासबन्धुबन्धुर
स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे ।
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि
क्वचिद्दिगम्बरे(क्वचिच्चिदम्बरे) मनो विनोदमेतु वस्तुनि ॥॥
जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे ।
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥॥
सहस्रलोचनप्रभृत्यशेषलेखशेखर
प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः ।
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियै चिराय जायतां चकोरबन्धुशेखरः ॥॥
ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा
निपीतपञ्चसायकं नमन्निलिम्पनायकम् ।
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसम्पदेशिरोजटालमस्तु नः ॥॥
करालभालपट्टिकाधगद्धगद्धगज्ज्वल
द्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके ।
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक
प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम ॥॥
नवीनमेघमण्डली निरुद्धदुर्धरस्फुरत्
कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः ।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरंधरः ॥॥
प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा
वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् ।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदांधकच्छिदं तमन्तकच्छिदं भजे ॥॥
अगर्व सर्वमङ्गलाकलाकदम्बमञ्जरी
रसप्रवाहमाधुरी विजृम्भणामधुव्रतम् ।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे ॥॥
जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वस
द्विनिर्गमत्क्रमस्फुरत्करालभालहव्यवाट् ।
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल
ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः ॥॥
दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्
गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः ।
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समं प्रव्रितिक: कदा सदाशिवं भजाम्यहम ॥॥
कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्
विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन् ।
विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन् कदा सुखी भवाम्यहम् ॥॥
निलिम्प नाथनागरी कदम्ब मौलमल्लिका-
निगुम्फनिर्भक्षरन्म धूष्णिकामनोहरः ।
तनोतु नो मनोमुदं विनोदिनींमहनिशं
परिश्रय परं पदं तदङ्गजत्विषां चयः ॥॥
प्रचण्ड वाडवानल प्रभाशुभप्रचारणी
महाष्टसिद्धिकामिनी जनावहूत जल्पना ।
विमुक्त वाम लोचनो विवाहकालिकध्वनिः
शिवेति मन्त्रभूषगो जगज्जयाय जायताम् ॥॥
इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसंततम् ।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिंतनम् ॥॥
पूजावसानसमये दशवक्त्रगीतं
यः शम्भुपूजनपरं पठति प्रदोषे ।
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखिं प्रददाति शम्भुः ॥॥